Declension table of ?oghadeva

Deva

MasculineSingularDualPlural
Nominativeoghadevaḥ oghadevau oghadevāḥ
Vocativeoghadeva oghadevau oghadevāḥ
Accusativeoghadevam oghadevau oghadevān
Instrumentaloghadevena oghadevābhyām oghadevaiḥ oghadevebhiḥ
Dativeoghadevāya oghadevābhyām oghadevebhyaḥ
Ablativeoghadevāt oghadevābhyām oghadevebhyaḥ
Genitiveoghadevasya oghadevayoḥ oghadevānām
Locativeoghadeve oghadevayoḥ oghadeveṣu

Compound oghadeva -

Adverb -oghadevam -oghadevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria