सुबन्तावली ?ओघदेव

Roma

पुमान्एकद्विबहु
प्रथमाओघदेवः ओघदेवौ ओघदेवाः
सम्बोधनम्ओघदेव ओघदेवौ ओघदेवाः
द्वितीयाओघदेवम् ओघदेवौ ओघदेवान्
तृतीयाओघदेवेन ओघदेवाभ्याम् ओघदेवैः ओघदेवेभिः
चतुर्थीओघदेवाय ओघदेवाभ्याम् ओघदेवेभ्यः
पञ्चमीओघदेवात् ओघदेवाभ्याम् ओघदेवेभ्यः
षष्ठीओघदेवस्य ओघदेवयोः ओघदेवानाम्
सप्तमीओघदेवे ओघदेवयोः ओघदेवेषु

समास ओघदेव

अव्यय ॰ओघदेवम् ॰ओघदेवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria