Declension table of ?odanavatā

Deva

FeminineSingularDualPlural
Nominativeodanavatā odanavate odanavatāḥ
Vocativeodanavate odanavate odanavatāḥ
Accusativeodanavatām odanavate odanavatāḥ
Instrumentalodanavatayā odanavatābhyām odanavatābhiḥ
Dativeodanavatāyai odanavatābhyām odanavatābhyaḥ
Ablativeodanavatāyāḥ odanavatābhyām odanavatābhyaḥ
Genitiveodanavatāyāḥ odanavatayoḥ odanavatānām
Locativeodanavatāyām odanavatayoḥ odanavatāsu

Adverb -odanavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria