सुबन्तावली ?ओदनवता

Roma

स्त्रीएकद्विबहु
प्रथमाओदनवता ओदनवते ओदनवताः
सम्बोधनम्ओदनवते ओदनवते ओदनवताः
द्वितीयाओदनवताम् ओदनवते ओदनवताः
तृतीयाओदनवतया ओदनवताभ्याम् ओदनवताभिः
चतुर्थीओदनवतायै ओदनवताभ्याम् ओदनवताभ्यः
पञ्चमीओदनवतायाः ओदनवताभ्याम् ओदनवताभ्यः
षष्ठीओदनवतायाः ओदनवतयोः ओदनवतानाम्
सप्तमीओदनवतायाम् ओदनवतयोः ओदनवतासु

अव्यय ॰ओदनवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria