Declension table of ?odanasava

Deva

MasculineSingularDualPlural
Nominativeodanasavaḥ odanasavau odanasavāḥ
Vocativeodanasava odanasavau odanasavāḥ
Accusativeodanasavam odanasavau odanasavān
Instrumentalodanasavena odanasavābhyām odanasavaiḥ odanasavebhiḥ
Dativeodanasavāya odanasavābhyām odanasavebhyaḥ
Ablativeodanasavāt odanasavābhyām odanasavebhyaḥ
Genitiveodanasavasya odanasavayoḥ odanasavānām
Locativeodanasave odanasavayoḥ odanasaveṣu

Compound odanasava -

Adverb -odanasavam -odanasavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria