सुबन्तावली ?ओदनसव

Roma

पुमान्एकद्विबहु
प्रथमाओदनसवः ओदनसवौ ओदनसवाः
सम्बोधनम्ओदनसव ओदनसवौ ओदनसवाः
द्वितीयाओदनसवम् ओदनसवौ ओदनसवान्
तृतीयाओदनसवेन ओदनसवाभ्याम् ओदनसवैः ओदनसवेभिः
चतुर्थीओदनसवाय ओदनसवाभ्याम् ओदनसवेभ्यः
पञ्चमीओदनसवात् ओदनसवाभ्याम् ओदनसवेभ्यः
षष्ठीओदनसवस्य ओदनसवयोः ओदनसवानाम्
सप्तमीओदनसवे ओदनसवयोः ओदनसवेषु

समास ओदनसव

अव्यय ॰ओदनसवम् ॰ओदनसवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria