Declension table of odanapāṇinīya

Deva

MasculineSingularDualPlural
Nominativeodanapāṇinīyaḥ odanapāṇinīyau odanapāṇinīyāḥ
Vocativeodanapāṇinīya odanapāṇinīyau odanapāṇinīyāḥ
Accusativeodanapāṇinīyam odanapāṇinīyau odanapāṇinīyān
Instrumentalodanapāṇinīyena odanapāṇinīyābhyām odanapāṇinīyaiḥ odanapāṇinīyebhiḥ
Dativeodanapāṇinīyāya odanapāṇinīyābhyām odanapāṇinīyebhyaḥ
Ablativeodanapāṇinīyāt odanapāṇinīyābhyām odanapāṇinīyebhyaḥ
Genitiveodanapāṇinīyasya odanapāṇinīyayoḥ odanapāṇinīyānām
Locativeodanapāṇinīye odanapāṇinīyayoḥ odanapāṇinīyeṣu

Compound odanapāṇinīya -

Adverb -odanapāṇinīyam -odanapāṇinīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria