Declension table of ?odanabhojikā

Deva

FeminineSingularDualPlural
Nominativeodanabhojikā odanabhojike odanabhojikāḥ
Vocativeodanabhojike odanabhojike odanabhojikāḥ
Accusativeodanabhojikām odanabhojike odanabhojikāḥ
Instrumentalodanabhojikayā odanabhojikābhyām odanabhojikābhiḥ
Dativeodanabhojikāyai odanabhojikābhyām odanabhojikābhyaḥ
Ablativeodanabhojikāyāḥ odanabhojikābhyām odanabhojikābhyaḥ
Genitiveodanabhojikāyāḥ odanabhojikayoḥ odanabhojikānām
Locativeodanabhojikāyām odanabhojikayoḥ odanabhojikāsu

Adverb -odanabhojikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria