सुबन्तावली ?ओदनभोजिका

Roma

स्त्रीएकद्विबहु
प्रथमाओदनभोजिका ओदनभोजिके ओदनभोजिकाः
सम्बोधनम्ओदनभोजिके ओदनभोजिके ओदनभोजिकाः
द्वितीयाओदनभोजिकाम् ओदनभोजिके ओदनभोजिकाः
तृतीयाओदनभोजिकया ओदनभोजिकाभ्याम् ओदनभोजिकाभिः
चतुर्थीओदनभोजिकायै ओदनभोजिकाभ्याम् ओदनभोजिकाभ्यः
पञ्चमीओदनभोजिकायाः ओदनभोजिकाभ्याम् ओदनभोजिकाभ्यः
षष्ठीओदनभोजिकायाः ओदनभोजिकयोः ओदनभोजिकानाम्
सप्तमीओदनभोजिकायाम् ओदनभोजिकयोः ओदनभोजिकासु

अव्यय ॰ओदनभोजिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria