Declension table of ?oṣiṣṭhahanā

Deva

FeminineSingularDualPlural
Nominativeoṣiṣṭhahanā oṣiṣṭhahane oṣiṣṭhahanāḥ
Vocativeoṣiṣṭhahane oṣiṣṭhahane oṣiṣṭhahanāḥ
Accusativeoṣiṣṭhahanām oṣiṣṭhahane oṣiṣṭhahanāḥ
Instrumentaloṣiṣṭhahanayā oṣiṣṭhahanābhyām oṣiṣṭhahanābhiḥ
Dativeoṣiṣṭhahanāyai oṣiṣṭhahanābhyām oṣiṣṭhahanābhyaḥ
Ablativeoṣiṣṭhahanāyāḥ oṣiṣṭhahanābhyām oṣiṣṭhahanābhyaḥ
Genitiveoṣiṣṭhahanāyāḥ oṣiṣṭhahanayoḥ oṣiṣṭhahanānām
Locativeoṣiṣṭhahanāyām oṣiṣṭhahanayoḥ oṣiṣṭhahanāsu

Adverb -oṣiṣṭhahanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria