सुबन्तावली ?ओषिष्ठहना

Roma

स्त्रीएकद्विबहु
प्रथमाओषिष्ठहना ओषिष्ठहने ओषिष्ठहनाः
सम्बोधनम्ओषिष्ठहने ओषिष्ठहने ओषिष्ठहनाः
द्वितीयाओषिष्ठहनाम् ओषिष्ठहने ओषिष्ठहनाः
तृतीयाओषिष्ठहनया ओषिष्ठहनाभ्याम् ओषिष्ठहनाभिः
चतुर्थीओषिष्ठहनायै ओषिष्ठहनाभ्याम् ओषिष्ठहनाभ्यः
पञ्चमीओषिष्ठहनायाः ओषिष्ठहनाभ्याम् ओषिष्ठहनाभ्यः
षष्ठीओषिष्ठहनायाः ओषिष्ठहनयोः ओषिष्ठहनानाम्
सप्तमीओषिष्ठहनायाम् ओषिष्ठहनयोः ओषिष्ठहनासु

अव्यय ॰ओषिष्ठहनम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria