Declension table of ?oṣiṣṭhahan

Deva

MasculineSingularDualPlural
Nominativeoṣiṣṭhahā oṣiṣṭhahanau oṣiṣṭhahanaḥ
Vocativeoṣiṣṭhahan oṣiṣṭhahanau oṣiṣṭhahanaḥ
Accusativeoṣiṣṭhahanam oṣiṣṭhahanau oṣiṣṭhaghnaḥ
Instrumentaloṣiṣṭhaghnā oṣiṣṭhahabhyām oṣiṣṭhahabhiḥ
Dativeoṣiṣṭhaghne oṣiṣṭhahabhyām oṣiṣṭhahabhyaḥ
Ablativeoṣiṣṭhaghnaḥ oṣiṣṭhahabhyām oṣiṣṭhahabhyaḥ
Genitiveoṣiṣṭhaghnaḥ oṣiṣṭhaghnoḥ oṣiṣṭhaghnām
Locativeoṣiṣṭhahani oṣiṣṭhaghni oṣiṣṭhaghnoḥ oṣiṣṭhahasu

Adverb -oṣiṣṭhahanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria