सुबन्तावली ?ओषिष्ठहन्

Roma

पुमान्एकद्विबहु
प्रथमाओषिष्ठहा ओषिष्ठहनौ ओषिष्ठहनः
सम्बोधनम्ओषिष्ठहन् ओषिष्ठहनौ ओषिष्ठहनः
द्वितीयाओषिष्ठहनम् ओषिष्ठहनौ ओषिष्ठघ्नः
तृतीयाओषिष्ठघ्ना ओषिष्ठहभ्याम् ओषिष्ठहभिः
चतुर्थीओषिष्ठघ्ने ओषिष्ठहभ्याम् ओषिष्ठहभ्यः
पञ्चमीओषिष्ठघ्नः ओषिष्ठहभ्याम् ओषिष्ठहभ्यः
षष्ठीओषिष्ठघ्नः ओषिष्ठघ्नोः ओषिष्ठघ्नाम्
सप्तमीओषिष्ठहनि ओषिष्ठघ्नि ओषिष्ठघ्नोः ओषिष्ठहसु

अव्यय ॰ओषिष्ठहनम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria