Declension table of oṣadhiprastha

Deva

NeuterSingularDualPlural
Nominativeoṣadhiprastham oṣadhiprasthe oṣadhiprasthāni
Vocativeoṣadhiprastha oṣadhiprasthe oṣadhiprasthāni
Accusativeoṣadhiprastham oṣadhiprasthe oṣadhiprasthāni
Instrumentaloṣadhiprasthena oṣadhiprasthābhyām oṣadhiprasthaiḥ
Dativeoṣadhiprasthāya oṣadhiprasthābhyām oṣadhiprasthebhyaḥ
Ablativeoṣadhiprasthāt oṣadhiprasthābhyām oṣadhiprasthebhyaḥ
Genitiveoṣadhiprasthasya oṣadhiprasthayoḥ oṣadhiprasthānām
Locativeoṣadhiprasthe oṣadhiprasthayoḥ oṣadhiprastheṣu

Compound oṣadhiprastha -

Adverb -oṣadhiprastham -oṣadhiprasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria