Declension table of oṣadhī

Deva

FeminineSingularDualPlural
Nominativeoṣadhī oṣadhyau oṣadhyaḥ
Vocativeoṣadhi oṣadhyau oṣadhyaḥ
Accusativeoṣadhīm oṣadhyau oṣadhīḥ
Instrumentaloṣadhyā oṣadhībhyām oṣadhībhiḥ
Dativeoṣadhyai oṣadhībhyām oṣadhībhyaḥ
Ablativeoṣadhyāḥ oṣadhībhyām oṣadhībhyaḥ
Genitiveoṣadhyāḥ oṣadhyoḥ oṣadhīnām
Locativeoṣadhyām oṣadhyoḥ oṣadhīṣu

Compound oṣadhi - oṣadhī -

Adverb -oṣadhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria