Declension table of ?oṣaṇa

Deva

MasculineSingularDualPlural
Nominativeoṣaṇaḥ oṣaṇau oṣaṇāḥ
Vocativeoṣaṇa oṣaṇau oṣaṇāḥ
Accusativeoṣaṇam oṣaṇau oṣaṇān
Instrumentaloṣaṇena oṣaṇābhyām oṣaṇaiḥ oṣaṇebhiḥ
Dativeoṣaṇāya oṣaṇābhyām oṣaṇebhyaḥ
Ablativeoṣaṇāt oṣaṇābhyām oṣaṇebhyaḥ
Genitiveoṣaṇasya oṣaṇayoḥ oṣaṇānām
Locativeoṣaṇe oṣaṇayoḥ oṣaṇeṣu

Compound oṣaṇa -

Adverb -oṣaṇam -oṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria