सुबन्तावली ?ओषण

Roma

पुमान्एकद्विबहु
प्रथमाओषणः ओषणौ ओषणाः
सम्बोधनम्ओषण ओषणौ ओषणाः
द्वितीयाओषणम् ओषणौ ओषणान्
तृतीयाओषणेन ओषणाभ्याम् ओषणैः ओषणेभिः
चतुर्थीओषणाय ओषणाभ्याम् ओषणेभ्यः
पञ्चमीओषणात् ओषणाभ्याम् ओषणेभ्यः
षष्ठीओषणस्य ओषणयोः ओषणानाम्
सप्तमीओषणे ओषणयोः ओषणेषु

समास ओषण

अव्यय ॰ओषणम् ॰ओषणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria