Declension table of ?oṣṭhyasthāna

Deva

MasculineSingularDualPlural
Nominativeoṣṭhyasthānaḥ oṣṭhyasthānau oṣṭhyasthānāḥ
Vocativeoṣṭhyasthāna oṣṭhyasthānau oṣṭhyasthānāḥ
Accusativeoṣṭhyasthānam oṣṭhyasthānau oṣṭhyasthānān
Instrumentaloṣṭhyasthānena oṣṭhyasthānābhyām oṣṭhyasthānaiḥ oṣṭhyasthānebhiḥ
Dativeoṣṭhyasthānāya oṣṭhyasthānābhyām oṣṭhyasthānebhyaḥ
Ablativeoṣṭhyasthānāt oṣṭhyasthānābhyām oṣṭhyasthānebhyaḥ
Genitiveoṣṭhyasthānasya oṣṭhyasthānayoḥ oṣṭhyasthānānām
Locativeoṣṭhyasthāne oṣṭhyasthānayoḥ oṣṭhyasthāneṣu

Compound oṣṭhyasthāna -

Adverb -oṣṭhyasthānam -oṣṭhyasthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria