सुबन्तावली ?ओष्ठ्यस्थान

Roma

पुमान्एकद्विबहु
प्रथमाओष्ठ्यस्थानः ओष्ठ्यस्थानौ ओष्ठ्यस्थानाः
सम्बोधनम्ओष्ठ्यस्थान ओष्ठ्यस्थानौ ओष्ठ्यस्थानाः
द्वितीयाओष्ठ्यस्थानम् ओष्ठ्यस्थानौ ओष्ठ्यस्थानान्
तृतीयाओष्ठ्यस्थानेन ओष्ठ्यस्थानाभ्याम् ओष्ठ्यस्थानैः ओष्ठ्यस्थानेभिः
चतुर्थीओष्ठ्यस्थानाय ओष्ठ्यस्थानाभ्याम् ओष्ठ्यस्थानेभ्यः
पञ्चमीओष्ठ्यस्थानात् ओष्ठ्यस्थानाभ्याम् ओष्ठ्यस्थानेभ्यः
षष्ठीओष्ठ्यस्थानस्य ओष्ठ्यस्थानयोः ओष्ठ्यस्थानानाम्
सप्तमीओष्ठ्यस्थाने ओष्ठ्यस्थानयोः ओष्ठ्यस्थानेषु

समास ओष्ठ्यस्थान

अव्यय ॰ओष्ठ्यस्थानम् ॰ओष्ठ्यस्थानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria