Declension table of oṣṭhapuṭa

Deva

MasculineSingularDualPlural
Nominativeoṣṭhapuṭaḥ oṣṭhapuṭau oṣṭhapuṭāḥ
Vocativeoṣṭhapuṭa oṣṭhapuṭau oṣṭhapuṭāḥ
Accusativeoṣṭhapuṭam oṣṭhapuṭau oṣṭhapuṭān
Instrumentaloṣṭhapuṭena oṣṭhapuṭābhyām oṣṭhapuṭaiḥ oṣṭhapuṭebhiḥ
Dativeoṣṭhapuṭāya oṣṭhapuṭābhyām oṣṭhapuṭebhyaḥ
Ablativeoṣṭhapuṭāt oṣṭhapuṭābhyām oṣṭhapuṭebhyaḥ
Genitiveoṣṭhapuṭasya oṣṭhapuṭayoḥ oṣṭhapuṭānām
Locativeoṣṭhapuṭe oṣṭhapuṭayoḥ oṣṭhapuṭeṣu

Compound oṣṭhapuṭa -

Adverb -oṣṭhapuṭam -oṣṭhapuṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria