Declension table of oṣṇa

Deva

NeuterSingularDualPlural
Nominativeoṣṇam oṣṇe oṣṇāni
Vocativeoṣṇa oṣṇe oṣṇāni
Accusativeoṣṇam oṣṇe oṣṇāni
Instrumentaloṣṇena oṣṇābhyām oṣṇaiḥ
Dativeoṣṇāya oṣṇābhyām oṣṇebhyaḥ
Ablativeoṣṇāt oṣṇābhyām oṣṇebhyaḥ
Genitiveoṣṇasya oṣṇayoḥ oṣṇānām
Locativeoṣṇe oṣṇayoḥ oṣṇeṣu

Compound oṣṇa -

Adverb -oṣṇam -oṣṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria