Declension table of nyāyasiddhānta

Deva

MasculineSingularDualPlural
Nominativenyāyasiddhāntaḥ nyāyasiddhāntau nyāyasiddhāntāḥ
Vocativenyāyasiddhānta nyāyasiddhāntau nyāyasiddhāntāḥ
Accusativenyāyasiddhāntam nyāyasiddhāntau nyāyasiddhāntān
Instrumentalnyāyasiddhāntena nyāyasiddhāntābhyām nyāyasiddhāntaiḥ nyāyasiddhāntebhiḥ
Dativenyāyasiddhāntāya nyāyasiddhāntābhyām nyāyasiddhāntebhyaḥ
Ablativenyāyasiddhāntāt nyāyasiddhāntābhyām nyāyasiddhāntebhyaḥ
Genitivenyāyasiddhāntasya nyāyasiddhāntayoḥ nyāyasiddhāntānām
Locativenyāyasiddhānte nyāyasiddhāntayoḥ nyāyasiddhānteṣu

Compound nyāyasiddhānta -

Adverb -nyāyasiddhāntam -nyāyasiddhāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria