Declension table of ?nyāyasadarthasaṅgraha

Deva

MasculineSingularDualPlural
Nominativenyāyasadarthasaṅgrahaḥ nyāyasadarthasaṅgrahau nyāyasadarthasaṅgrahāḥ
Vocativenyāyasadarthasaṅgraha nyāyasadarthasaṅgrahau nyāyasadarthasaṅgrahāḥ
Accusativenyāyasadarthasaṅgraham nyāyasadarthasaṅgrahau nyāyasadarthasaṅgrahān
Instrumentalnyāyasadarthasaṅgraheṇa nyāyasadarthasaṅgrahābhyām nyāyasadarthasaṅgrahaiḥ nyāyasadarthasaṅgrahebhiḥ
Dativenyāyasadarthasaṅgrahāya nyāyasadarthasaṅgrahābhyām nyāyasadarthasaṅgrahebhyaḥ
Ablativenyāyasadarthasaṅgrahāt nyāyasadarthasaṅgrahābhyām nyāyasadarthasaṅgrahebhyaḥ
Genitivenyāyasadarthasaṅgrahasya nyāyasadarthasaṅgrahayoḥ nyāyasadarthasaṅgrahāṇām
Locativenyāyasadarthasaṅgrahe nyāyasadarthasaṅgrahayoḥ nyāyasadarthasaṅgraheṣu

Compound nyāyasadarthasaṅgraha -

Adverb -nyāyasadarthasaṅgraham -nyāyasadarthasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria