सुबन्तावली ?न्यायसदर्थसङ्ग्रह

Roma

पुमान्एकद्विबहु
प्रथमान्यायसदर्थसङ्ग्रहः न्यायसदर्थसङ्ग्रहौ न्यायसदर्थसङ्ग्रहाः
सम्बोधनम्न्यायसदर्थसङ्ग्रह न्यायसदर्थसङ्ग्रहौ न्यायसदर्थसङ्ग्रहाः
द्वितीयान्यायसदर्थसङ्ग्रहम् न्यायसदर्थसङ्ग्रहौ न्यायसदर्थसङ्ग्रहान्
तृतीयान्यायसदर्थसङ्ग्रहेण न्यायसदर्थसङ्ग्रहाभ्याम् न्यायसदर्थसङ्ग्रहैः न्यायसदर्थसङ्ग्रहेभिः
चतुर्थीन्यायसदर्थसङ्ग्रहाय न्यायसदर्थसङ्ग्रहाभ्याम् न्यायसदर्थसङ्ग्रहेभ्यः
पञ्चमीन्यायसदर्थसङ्ग्रहात् न्यायसदर्थसङ्ग्रहाभ्याम् न्यायसदर्थसङ्ग्रहेभ्यः
षष्ठीन्यायसदर्थसङ्ग्रहस्य न्यायसदर्थसङ्ग्रहयोः न्यायसदर्थसङ्ग्रहाणाम्
सप्तमीन्यायसदर्थसङ्ग्रहे न्यायसदर्थसङ्ग्रहयोः न्यायसदर्थसङ्ग्रहेषु

समास न्यायसदर्थसङ्ग्रह

अव्यय ॰न्यायसदर्थसङ्ग्रहम् ॰न्यायसदर्थसङ्ग्रहात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria