Declension table of nyāyaratna

Deva

NeuterSingularDualPlural
Nominativenyāyaratnam nyāyaratne nyāyaratnāni
Vocativenyāyaratna nyāyaratne nyāyaratnāni
Accusativenyāyaratnam nyāyaratne nyāyaratnāni
Instrumentalnyāyaratnena nyāyaratnābhyām nyāyaratnaiḥ
Dativenyāyaratnāya nyāyaratnābhyām nyāyaratnebhyaḥ
Ablativenyāyaratnāt nyāyaratnābhyām nyāyaratnebhyaḥ
Genitivenyāyaratnasya nyāyaratnayoḥ nyāyaratnānām
Locativenyāyaratne nyāyaratnayoḥ nyāyaratneṣu

Compound nyāyaratna -

Adverb -nyāyaratnam -nyāyaratnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria