Declension table of ?nyāyaprasthānamārga

Deva

MasculineSingularDualPlural
Nominativenyāyaprasthānamārgaḥ nyāyaprasthānamārgau nyāyaprasthānamārgāḥ
Vocativenyāyaprasthānamārga nyāyaprasthānamārgau nyāyaprasthānamārgāḥ
Accusativenyāyaprasthānamārgam nyāyaprasthānamārgau nyāyaprasthānamārgān
Instrumentalnyāyaprasthānamārgeṇa nyāyaprasthānamārgābhyām nyāyaprasthānamārgaiḥ nyāyaprasthānamārgebhiḥ
Dativenyāyaprasthānamārgāya nyāyaprasthānamārgābhyām nyāyaprasthānamārgebhyaḥ
Ablativenyāyaprasthānamārgāt nyāyaprasthānamārgābhyām nyāyaprasthānamārgebhyaḥ
Genitivenyāyaprasthānamārgasya nyāyaprasthānamārgayoḥ nyāyaprasthānamārgāṇām
Locativenyāyaprasthānamārge nyāyaprasthānamārgayoḥ nyāyaprasthānamārgeṣu

Compound nyāyaprasthānamārga -

Adverb -nyāyaprasthānamārgam -nyāyaprasthānamārgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria