सुबन्तावली ?न्यायप्रस्थानमार्ग

Roma

पुमान्एकद्विबहु
प्रथमान्यायप्रस्थानमार्गः न्यायप्रस्थानमार्गौ न्यायप्रस्थानमार्गाः
सम्बोधनम्न्यायप्रस्थानमार्ग न्यायप्रस्थानमार्गौ न्यायप्रस्थानमार्गाः
द्वितीयान्यायप्रस्थानमार्गम् न्यायप्रस्थानमार्गौ न्यायप्रस्थानमार्गान्
तृतीयान्यायप्रस्थानमार्गेण न्यायप्रस्थानमार्गाभ्याम् न्यायप्रस्थानमार्गैः न्यायप्रस्थानमार्गेभिः
चतुर्थीन्यायप्रस्थानमार्गाय न्यायप्रस्थानमार्गाभ्याम् न्यायप्रस्थानमार्गेभ्यः
पञ्चमीन्यायप्रस्थानमार्गात् न्यायप्रस्थानमार्गाभ्याम् न्यायप्रस्थानमार्गेभ्यः
षष्ठीन्यायप्रस्थानमार्गस्य न्यायप्रस्थानमार्गयोः न्यायप्रस्थानमार्गाणाम्
सप्तमीन्यायप्रस्थानमार्गे न्यायप्रस्थानमार्गयोः न्यायप्रस्थानमार्गेषु

समास न्यायप्रस्थानमार्ग

अव्यय ॰न्यायप्रस्थानमार्गम् ॰न्यायप्रस्थानमार्गात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria