Declension table of nyāyabhāṣya

Deva

NeuterSingularDualPlural
Nominativenyāyabhāṣyam nyāyabhāṣye nyāyabhāṣyāṇi
Vocativenyāyabhāṣya nyāyabhāṣye nyāyabhāṣyāṇi
Accusativenyāyabhāṣyam nyāyabhāṣye nyāyabhāṣyāṇi
Instrumentalnyāyabhāṣyeṇa nyāyabhāṣyābhyām nyāyabhāṣyaiḥ
Dativenyāyabhāṣyāya nyāyabhāṣyābhyām nyāyabhāṣyebhyaḥ
Ablativenyāyabhāṣyāt nyāyabhāṣyābhyām nyāyabhāṣyebhyaḥ
Genitivenyāyabhāṣyasya nyāyabhāṣyayoḥ nyāyabhāṣyāṇām
Locativenyāyabhāṣye nyāyabhāṣyayoḥ nyāyabhāṣyeṣu

Compound nyāyabhāṣya -

Adverb -nyāyabhāṣyam -nyāyabhāṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria