Declension table of ?nūtnavayas

Deva

MasculineSingularDualPlural
Nominativenūtnavayān nūtnavayāṃsau nūtnavayāṃsaḥ
Vocativenūtnavayan nūtnavayāṃsau nūtnavayāṃsaḥ
Accusativenūtnavayāṃsam nūtnavayāṃsau nūtnavayasaḥ
Instrumentalnūtnavayasā nūtnavayobhyām nūtnavayobhiḥ
Dativenūtnavayase nūtnavayobhyām nūtnavayobhyaḥ
Ablativenūtnavayasaḥ nūtnavayobhyām nūtnavayobhyaḥ
Genitivenūtnavayasaḥ nūtnavayasoḥ nūtnavayasām
Locativenūtnavayasi nūtnavayasoḥ nūtnavayaḥsu

Compound nūtnavayas -

Adverb -nūtnavayas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria