सुबन्तावली ?नूत्नवयस्

Roma

पुमान्एकद्विबहु
प्रथमानूत्नवयान् नूत्नवयांसौ नूत्नवयांसः
सम्बोधनम्नूत्नवयन् नूत्नवयांसौ नूत्नवयांसः
द्वितीयानूत्नवयांसम् नूत्नवयांसौ नूत्नवयसः
तृतीयानूत्नवयसा नूत्नवयोभ्याम् नूत्नवयोभिः
चतुर्थीनूत्नवयसे नूत्नवयोभ्याम् नूत्नवयोभ्यः
पञ्चमीनूत्नवयसः नूत्नवयोभ्याम् नूत्नवयोभ्यः
षष्ठीनूत्नवयसः नूत्नवयसोः नूत्नवयसाम्
सप्तमीनूत्नवयसि नूत्नवयसोः नूत्नवयःसु

समास नूत्नवयस्

अव्यय ॰नूत्नवयस्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria