Declension table of niśvasita

Deva

NeuterSingularDualPlural
Nominativeniśvasitam niśvasite niśvasitāni
Vocativeniśvasita niśvasite niśvasitāni
Accusativeniśvasitam niśvasite niśvasitāni
Instrumentalniśvasitena niśvasitābhyām niśvasitaiḥ
Dativeniśvasitāya niśvasitābhyām niśvasitebhyaḥ
Ablativeniśvasitāt niśvasitābhyām niśvasitebhyaḥ
Genitiveniśvasitasya niśvasitayoḥ niśvasitānām
Locativeniśvasite niśvasitayoḥ niśvasiteṣu

Compound niśvasita -

Adverb -niśvasitam -niśvasitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria