Declension table of niśvāsa

Deva

MasculineSingularDualPlural
Nominativeniśvāsaḥ niśvāsau niśvāsāḥ
Vocativeniśvāsa niśvāsau niśvāsāḥ
Accusativeniśvāsam niśvāsau niśvāsān
Instrumentalniśvāsena niśvāsābhyām niśvāsaiḥ niśvāsebhiḥ
Dativeniśvāsāya niśvāsābhyām niśvāsebhyaḥ
Ablativeniśvāsāt niśvāsābhyām niśvāsebhyaḥ
Genitiveniśvāsasya niśvāsayoḥ niśvāsānām
Locativeniśvāse niśvāsayoḥ niśvāseṣu

Compound niśvāsa -

Adverb -niśvāsam -niśvāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria