Declension table of ?niśitāṅkuśa

Deva

MasculineSingularDualPlural
Nominativeniśitāṅkuśaḥ niśitāṅkuśau niśitāṅkuśāḥ
Vocativeniśitāṅkuśa niśitāṅkuśau niśitāṅkuśāḥ
Accusativeniśitāṅkuśam niśitāṅkuśau niśitāṅkuśān
Instrumentalniśitāṅkuśena niśitāṅkuśābhyām niśitāṅkuśaiḥ niśitāṅkuśebhiḥ
Dativeniśitāṅkuśāya niśitāṅkuśābhyām niśitāṅkuśebhyaḥ
Ablativeniśitāṅkuśāt niśitāṅkuśābhyām niśitāṅkuśebhyaḥ
Genitiveniśitāṅkuśasya niśitāṅkuśayoḥ niśitāṅkuśānām
Locativeniśitāṅkuśe niśitāṅkuśayoḥ niśitāṅkuśeṣu

Compound niśitāṅkuśa -

Adverb -niśitāṅkuśam -niśitāṅkuśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria