सुबन्तावली ?निशिताङ्कुश

Roma

पुमान्एकद्विबहु
प्रथमानिशिताङ्कुशः निशिताङ्कुशौ निशिताङ्कुशाः
सम्बोधनम्निशिताङ्कुश निशिताङ्कुशौ निशिताङ्कुशाः
द्वितीयानिशिताङ्कुशम् निशिताङ्कुशौ निशिताङ्कुशान्
तृतीयानिशिताङ्कुशेन निशिताङ्कुशाभ्याम् निशिताङ्कुशैः निशिताङ्कुशेभिः
चतुर्थीनिशिताङ्कुशाय निशिताङ्कुशाभ्याम् निशिताङ्कुशेभ्यः
पञ्चमीनिशिताङ्कुशात् निशिताङ्कुशाभ्याम् निशिताङ्कुशेभ्यः
षष्ठीनिशिताङ्कुशस्य निशिताङ्कुशयोः निशिताङ्कुशानाम्
सप्तमीनिशिताङ्कुशे निशिताङ्कुशयोः निशिताङ्कुशेषु

समास निशिताङ्कुश

अव्यय ॰निशिताङ्कुशम् ॰निशिताङ्कुशात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria