Declension table of niśita

Deva

NeuterSingularDualPlural
Nominativeniśitam niśite niśitāni
Vocativeniśita niśite niśitāni
Accusativeniśitam niśite niśitāni
Instrumentalniśitena niśitābhyām niśitaiḥ
Dativeniśitāya niśitābhyām niśitebhyaḥ
Ablativeniśitāt niśitābhyām niśitebhyaḥ
Genitiveniśitasya niśitayoḥ niśitānām
Locativeniśite niśitayoḥ niśiteṣu

Compound niśita -

Adverb -niśitam -niśitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria