Declension table of niśita

Deva

MasculineSingularDualPlural
Nominativeniśitaḥ niśitau niśitāḥ
Vocativeniśita niśitau niśitāḥ
Accusativeniśitam niśitau niśitān
Instrumentalniśitena niśitābhyām niśitaiḥ
Dativeniśitāya niśitābhyām niśitebhyaḥ
Ablativeniśitāt niśitābhyām niśitebhyaḥ
Genitiveniśitasya niśitayoḥ niśitānām
Locativeniśite niśitayoḥ niśiteṣu

Compound niśita -

Adverb -niśitam -niśitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria