Declension table of niśītha

Deva

MasculineSingularDualPlural
Nominativeniśīthaḥ niśīthau niśīthāḥ
Vocativeniśītha niśīthau niśīthāḥ
Accusativeniśītham niśīthau niśīthān
Instrumentalniśīthena niśīthābhyām niśīthaiḥ niśīthebhiḥ
Dativeniśīthāya niśīthābhyām niśīthebhyaḥ
Ablativeniśīthāt niśīthābhyām niśīthebhyaḥ
Genitiveniśīthasya niśīthayoḥ niśīthānām
Locativeniśīthe niśīthayoḥ niśītheṣu

Compound niśītha -

Adverb -niśītham -niśīthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria