Declension table of ?niścārayitavya

Deva

MasculineSingularDualPlural
Nominativeniścārayitavyaḥ niścārayitavyau niścārayitavyāḥ
Vocativeniścārayitavya niścārayitavyau niścārayitavyāḥ
Accusativeniścārayitavyam niścārayitavyau niścārayitavyān
Instrumentalniścārayitavyena niścārayitavyābhyām niścārayitavyaiḥ niścārayitavyebhiḥ
Dativeniścārayitavyāya niścārayitavyābhyām niścārayitavyebhyaḥ
Ablativeniścārayitavyāt niścārayitavyābhyām niścārayitavyebhyaḥ
Genitiveniścārayitavyasya niścārayitavyayoḥ niścārayitavyānām
Locativeniścārayitavye niścārayitavyayoḥ niścārayitavyeṣu

Compound niścārayitavya -

Adverb -niścārayitavyam -niścārayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria