सुबन्तावली ?निश्चारयितव्यRoma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | निश्चारयितव्यः | निश्चारयितव्यौ | निश्चारयितव्याः |
सम्बोधनम् | निश्चारयितव्य | निश्चारयितव्यौ | निश्चारयितव्याः |
द्वितीया | निश्चारयितव्यम् | निश्चारयितव्यौ | निश्चारयितव्यान् |
तृतीया | निश्चारयितव्येन | निश्चारयितव्याभ्याम् | निश्चारयितव्यैः |
चतुर्थी | निश्चारयितव्याय | निश्चारयितव्याभ्याम् | निश्चारयितव्येभ्यः |
पञ्चमी | निश्चारयितव्यात् | निश्चारयितव्याभ्याम् | निश्चारयितव्येभ्यः |
षष्ठी | निश्चारयितव्यस्य | निश्चारयितव्ययोः | निश्चारयितव्यानाम् |
सप्तमी | निश्चारयितव्ये | निश्चारयितव्ययोः | निश्चारयितव्येषु |