Declension table of niśāta

Deva

MasculineSingularDualPlural
Nominativeniśātaḥ niśātau niśātāḥ
Vocativeniśāta niśātau niśātāḥ
Accusativeniśātam niśātau niśātān
Instrumentalniśātena niśātābhyām niśātaiḥ niśātebhiḥ
Dativeniśātāya niśātābhyām niśātebhyaḥ
Ablativeniśātāt niśātābhyām niśātebhyaḥ
Genitiveniśātasya niśātayoḥ niśātānām
Locativeniśāte niśātayoḥ niśāteṣu

Compound niśāta -

Adverb -niśātam -niśātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria