Declension table of niśāprāṇeśvara

Deva

MasculineSingularDualPlural
Nominativeniśāprāṇeśvaraḥ niśāprāṇeśvarau niśāprāṇeśvarāḥ
Vocativeniśāprāṇeśvara niśāprāṇeśvarau niśāprāṇeśvarāḥ
Accusativeniśāprāṇeśvaram niśāprāṇeśvarau niśāprāṇeśvarān
Instrumentalniśāprāṇeśvareṇa niśāprāṇeśvarābhyām niśāprāṇeśvaraiḥ niśāprāṇeśvarebhiḥ
Dativeniśāprāṇeśvarāya niśāprāṇeśvarābhyām niśāprāṇeśvarebhyaḥ
Ablativeniśāprāṇeśvarāt niśāprāṇeśvarābhyām niśāprāṇeśvarebhyaḥ
Genitiveniśāprāṇeśvarasya niśāprāṇeśvarayoḥ niśāprāṇeśvarāṇām
Locativeniśāprāṇeśvare niśāprāṇeśvarayoḥ niśāprāṇeśvareṣu

Compound niśāprāṇeśvara -

Adverb -niśāprāṇeśvaram -niśāprāṇeśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria