Declension table of ?niśākarakalāmauli

Deva

MasculineSingularDualPlural
Nominativeniśākarakalāmauliḥ niśākarakalāmaulī niśākarakalāmaulayaḥ
Vocativeniśākarakalāmaule niśākarakalāmaulī niśākarakalāmaulayaḥ
Accusativeniśākarakalāmaulim niśākarakalāmaulī niśākarakalāmaulīn
Instrumentalniśākarakalāmaulinā niśākarakalāmaulibhyām niśākarakalāmaulibhiḥ
Dativeniśākarakalāmaulaye niśākarakalāmaulibhyām niśākarakalāmaulibhyaḥ
Ablativeniśākarakalāmauleḥ niśākarakalāmaulibhyām niśākarakalāmaulibhyaḥ
Genitiveniśākarakalāmauleḥ niśākarakalāmaulyoḥ niśākarakalāmaulīnām
Locativeniśākarakalāmaulau niśākarakalāmaulyoḥ niśākarakalāmauliṣu

Compound niśākarakalāmauli -

Adverb -niśākarakalāmauli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria