सुबन्तावली ?निशाकरकलामौलि

Roma

पुमान्एकद्विबहु
प्रथमानिशाकरकलामौलिः निशाकरकलामौली निशाकरकलामौलयः
सम्बोधनम्निशाकरकलामौले निशाकरकलामौली निशाकरकलामौलयः
द्वितीयानिशाकरकलामौलिम् निशाकरकलामौली निशाकरकलामौलीन्
तृतीयानिशाकरकलामौलिना निशाकरकलामौलिभ्याम् निशाकरकलामौलिभिः
चतुर्थीनिशाकरकलामौलये निशाकरकलामौलिभ्याम् निशाकरकलामौलिभ्यः
पञ्चमीनिशाकरकलामौलेः निशाकरकलामौलिभ्याम् निशाकरकलामौलिभ्यः
षष्ठीनिशाकरकलामौलेः निशाकरकलामौल्योः निशाकरकलामौलीनाम्
सप्तमीनिशाकरकलामौलौ निशाकरकलामौल्योः निशाकरकलामौलिषु

समास निशाकरकलामौलि

अव्यय ॰निशाकरकलामौलि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria