Declension table of niśākara

Deva

MasculineSingularDualPlural
Nominativeniśākaraḥ niśākarau niśākarāḥ
Vocativeniśākara niśākarau niśākarāḥ
Accusativeniśākaram niśākarau niśākarān
Instrumentalniśākareṇa niśākarābhyām niśākaraiḥ niśākarebhiḥ
Dativeniśākarāya niśākarābhyām niśākarebhyaḥ
Ablativeniśākarāt niśākarābhyām niśākarebhyaḥ
Genitiveniśākarasya niśākarayoḥ niśākarāṇām
Locativeniśākare niśākarayoḥ niśākareṣu

Compound niśākara -

Adverb -niśākaram -niśākarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria