Declension table of niśācara

Deva

MasculineSingularDualPlural
Nominativeniśācaraḥ niśācarau niśācarāḥ
Vocativeniśācara niśācarau niśācarāḥ
Accusativeniśācaram niśācarau niśācarān
Instrumentalniśācareṇa niśācarābhyām niśācaraiḥ
Dativeniśācarāya niśācarābhyām niśācarebhyaḥ
Ablativeniśācarāt niśācarābhyām niśācarebhyaḥ
Genitiveniśācarasya niśācarayoḥ niśācarāṇām
Locativeniśācare niśācarayoḥ niśācareṣu

Compound niśācara -

Adverb -niśācaram -niśācarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria