Declension table of niśācara

Deva

MasculineSingularDualPlural
Nominativeniśācaraḥ niśācarau niśācarāḥ
Vocativeniśācara niśācarau niśācarāḥ
Accusativeniśācaram niśācarau niśācarān
Instrumentalniśācareṇa niśācarābhyām niśācaraiḥ niśācarebhiḥ
Dativeniśācarāya niśācarābhyām niśācarebhyaḥ
Ablativeniśācarāt niśācarābhyām niśācarebhyaḥ
Genitiveniśācarasya niśācarayoḥ niśācarāṇām
Locativeniśācare niśācarayoḥ niśācareṣu

Compound niśācara -

Adverb -niśācaram -niśācarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria