Declension table of niśa

Deva

NeuterSingularDualPlural
Nominativeniśam niśe niśāni
Vocativeniśa niśe niśāni
Accusativeniśam niśe niśāni
Instrumentalniśena niśābhyām niśaiḥ
Dativeniśāya niśābhyām niśebhyaḥ
Ablativeniśāt niśābhyām niśebhyaḥ
Genitiveniśasya niśayoḥ niśānām
Locativeniśe niśayoḥ niśeṣu

Compound niśa -

Adverb -niśam -niśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria