Declension table of ?niyojayitavya

Deva

MasculineSingularDualPlural
Nominativeniyojayitavyaḥ niyojayitavyau niyojayitavyāḥ
Vocativeniyojayitavya niyojayitavyau niyojayitavyāḥ
Accusativeniyojayitavyam niyojayitavyau niyojayitavyān
Instrumentalniyojayitavyena niyojayitavyābhyām niyojayitavyaiḥ niyojayitavyebhiḥ
Dativeniyojayitavyāya niyojayitavyābhyām niyojayitavyebhyaḥ
Ablativeniyojayitavyāt niyojayitavyābhyām niyojayitavyebhyaḥ
Genitiveniyojayitavyasya niyojayitavyayoḥ niyojayitavyānām
Locativeniyojayitavye niyojayitavyayoḥ niyojayitavyeṣu

Compound niyojayitavya -

Adverb -niyojayitavyam -niyojayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria