सुबन्तावली ?नियोजयितव्य

Roma

पुमान्एकद्विबहु
प्रथमानियोजयितव्यः नियोजयितव्यौ नियोजयितव्याः
सम्बोधनम्नियोजयितव्य नियोजयितव्यौ नियोजयितव्याः
द्वितीयानियोजयितव्यम् नियोजयितव्यौ नियोजयितव्यान्
तृतीयानियोजयितव्येन नियोजयितव्याभ्याम् नियोजयितव्यैः नियोजयितव्येभिः
चतुर्थीनियोजयितव्याय नियोजयितव्याभ्याम् नियोजयितव्येभ्यः
पञ्चमीनियोजयितव्यात् नियोजयितव्याभ्याम् नियोजयितव्येभ्यः
षष्ठीनियोजयितव्यस्य नियोजयितव्ययोः नियोजयितव्यानाम्
सप्तमीनियोजयितव्ये नियोजयितव्ययोः नियोजयितव्येषु

समास नियोजयितव्य

अव्यय ॰नियोजयितव्यम् ॰नियोजयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria