Declension table of ?niviṣṭacakra

Deva

MasculineSingularDualPlural
Nominativeniviṣṭacakraḥ niviṣṭacakrau niviṣṭacakrāḥ
Vocativeniviṣṭacakra niviṣṭacakrau niviṣṭacakrāḥ
Accusativeniviṣṭacakram niviṣṭacakrau niviṣṭacakrān
Instrumentalniviṣṭacakreṇa niviṣṭacakrābhyām niviṣṭacakraiḥ niviṣṭacakrebhiḥ
Dativeniviṣṭacakrāya niviṣṭacakrābhyām niviṣṭacakrebhyaḥ
Ablativeniviṣṭacakrāt niviṣṭacakrābhyām niviṣṭacakrebhyaḥ
Genitiveniviṣṭacakrasya niviṣṭacakrayoḥ niviṣṭacakrāṇām
Locativeniviṣṭacakre niviṣṭacakrayoḥ niviṣṭacakreṣu

Compound niviṣṭacakra -

Adverb -niviṣṭacakram -niviṣṭacakrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria