सुबन्तावली ?निविष्टचक्र

Roma

पुमान्एकद्विबहु
प्रथमानिविष्टचक्रः निविष्टचक्रौ निविष्टचक्राः
सम्बोधनम्निविष्टचक्र निविष्टचक्रौ निविष्टचक्राः
द्वितीयानिविष्टचक्रम् निविष्टचक्रौ निविष्टचक्रान्
तृतीयानिविष्टचक्रेण निविष्टचक्राभ्याम् निविष्टचक्रैः निविष्टचक्रेभिः
चतुर्थीनिविष्टचक्राय निविष्टचक्राभ्याम् निविष्टचक्रेभ्यः
पञ्चमीनिविष्टचक्रात् निविष्टचक्राभ्याम् निविष्टचक्रेभ्यः
षष्ठीनिविष्टचक्रस्य निविष्टचक्रयोः निविष्टचक्राणाम्
सप्तमीनिविष्टचक्रे निविष्टचक्रयोः निविष्टचक्रेषु

समास निविष्टचक्र

अव्यय ॰निविष्टचक्रम् ॰निविष्टचक्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria